Declension table of ?kṛṣṇāgurumayā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāgurumayā kṛṣṇāgurumaye kṛṣṇāgurumayāḥ
Vocativekṛṣṇāgurumaye kṛṣṇāgurumaye kṛṣṇāgurumayāḥ
Accusativekṛṣṇāgurumayām kṛṣṇāgurumaye kṛṣṇāgurumayāḥ
Instrumentalkṛṣṇāgurumayayā kṛṣṇāgurumayābhyām kṛṣṇāgurumayābhiḥ
Dativekṛṣṇāgurumayāyai kṛṣṇāgurumayābhyām kṛṣṇāgurumayābhyaḥ
Ablativekṛṣṇāgurumayāyāḥ kṛṣṇāgurumayābhyām kṛṣṇāgurumayābhyaḥ
Genitivekṛṣṇāgurumayāyāḥ kṛṣṇāgurumayayoḥ kṛṣṇāgurumayāṇām
Locativekṛṣṇāgurumayāyām kṛṣṇāgurumayayoḥ kṛṣṇāgurumayāsu

Adverb -kṛṣṇāgurumayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria