Declension table of ?kṛṣṇāgraja

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāgrajaḥ kṛṣṇāgrajau kṛṣṇāgrajāḥ
Vocativekṛṣṇāgraja kṛṣṇāgrajau kṛṣṇāgrajāḥ
Accusativekṛṣṇāgrajam kṛṣṇāgrajau kṛṣṇāgrajān
Instrumentalkṛṣṇāgrajena kṛṣṇāgrajābhyām kṛṣṇāgrajaiḥ kṛṣṇāgrajebhiḥ
Dativekṛṣṇāgrajāya kṛṣṇāgrajābhyām kṛṣṇāgrajebhyaḥ
Ablativekṛṣṇāgrajāt kṛṣṇāgrajābhyām kṛṣṇāgrajebhyaḥ
Genitivekṛṣṇāgrajasya kṛṣṇāgrajayoḥ kṛṣṇāgrajānām
Locativekṛṣṇāgraje kṛṣṇāgrajayoḥ kṛṣṇāgrajeṣu

Compound kṛṣṇāgraja -

Adverb -kṛṣṇāgrajam -kṛṣṇāgrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria