Declension table of ?kṛṣṇāgatā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāgatā kṛṣṇāgate kṛṣṇāgatāḥ
Vocativekṛṣṇāgate kṛṣṇāgate kṛṣṇāgatāḥ
Accusativekṛṣṇāgatām kṛṣṇāgate kṛṣṇāgatāḥ
Instrumentalkṛṣṇāgatayā kṛṣṇāgatābhyām kṛṣṇāgatābhiḥ
Dativekṛṣṇāgatāyai kṛṣṇāgatābhyām kṛṣṇāgatābhyaḥ
Ablativekṛṣṇāgatāyāḥ kṛṣṇāgatābhyām kṛṣṇāgatābhyaḥ
Genitivekṛṣṇāgatāyāḥ kṛṣṇāgatayoḥ kṛṣṇāgatānām
Locativekṛṣṇāgatāyām kṛṣṇāgatayoḥ kṛṣṇāgatāsu

Adverb -kṛṣṇāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria