Declension table of ?kṛṣṇāṅgī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāṅgī kṛṣṇāṅgyau kṛṣṇāṅgyaḥ
Vocativekṛṣṇāṅgi kṛṣṇāṅgyau kṛṣṇāṅgyaḥ
Accusativekṛṣṇāṅgīm kṛṣṇāṅgyau kṛṣṇāṅgīḥ
Instrumentalkṛṣṇāṅgyā kṛṣṇāṅgībhyām kṛṣṇāṅgībhiḥ
Dativekṛṣṇāṅgyai kṛṣṇāṅgībhyām kṛṣṇāṅgībhyaḥ
Ablativekṛṣṇāṅgyāḥ kṛṣṇāṅgībhyām kṛṣṇāṅgībhyaḥ
Genitivekṛṣṇāṅgyāḥ kṛṣṇāṅgyoḥ kṛṣṇāṅgīnām
Locativekṛṣṇāṅgyām kṛṣṇāṅgyoḥ kṛṣṇāṅgīṣu

Compound kṛṣṇāṅgi - kṛṣṇāṅgī -

Adverb -kṛṣṇāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria