Declension table of ?kṛṣṇāṅghri

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāṅghriḥ kṛṣṇāṅghrī kṛṣṇāṅghrayaḥ
Vocativekṛṣṇāṅghre kṛṣṇāṅghrī kṛṣṇāṅghrayaḥ
Accusativekṛṣṇāṅghrim kṛṣṇāṅghrī kṛṣṇāṅghrīn
Instrumentalkṛṣṇāṅghriṇā kṛṣṇāṅghribhyām kṛṣṇāṅghribhiḥ
Dativekṛṣṇāṅghraye kṛṣṇāṅghribhyām kṛṣṇāṅghribhyaḥ
Ablativekṛṣṇāṅghreḥ kṛṣṇāṅghribhyām kṛṣṇāṅghribhyaḥ
Genitivekṛṣṇāṅghreḥ kṛṣṇāṅghryoḥ kṛṣṇāṅghrīṇām
Locativekṛṣṇāṅghrau kṛṣṇāṅghryoḥ kṛṣṇāṅghriṣu

Compound kṛṣṇāṅghri -

Adverb -kṛṣṇāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria