Declension table of ?kṛṣṇādhvan

Deva

NeuterSingularDualPlural
Nominativekṛṣṇādhva kṛṣṇādhvnī kṛṣṇādhvanī kṛṣṇādhvāni
Vocativekṛṣṇādhvan kṛṣṇādhva kṛṣṇādhvnī kṛṣṇādhvanī kṛṣṇādhvāni
Accusativekṛṣṇādhva kṛṣṇādhvnī kṛṣṇādhvanī kṛṣṇādhvāni
Instrumentalkṛṣṇādhvanā kṛṣṇādhvabhyām kṛṣṇādhvabhiḥ
Dativekṛṣṇādhvane kṛṣṇādhvabhyām kṛṣṇādhvabhyaḥ
Ablativekṛṣṇādhvanaḥ kṛṣṇādhvabhyām kṛṣṇādhvabhyaḥ
Genitivekṛṣṇādhvanaḥ kṛṣṇādhvanoḥ kṛṣṇādhvanām
Locativekṛṣṇādhvani kṛṣṇādhvanoḥ kṛṣṇādhvasu

Compound kṛṣṇādhva -

Adverb -kṛṣṇādhva -kṛṣṇādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria