Declension table of ?kṛṣṇādhvan

Deva

MasculineSingularDualPlural
Nominativekṛṣṇādhvā kṛṣṇādhvānau kṛṣṇādhvānaḥ
Vocativekṛṣṇādhvan kṛṣṇādhvānau kṛṣṇādhvānaḥ
Accusativekṛṣṇādhvānam kṛṣṇādhvānau kṛṣṇādhvanaḥ
Instrumentalkṛṣṇādhvanā kṛṣṇādhvabhyām kṛṣṇādhvabhiḥ
Dativekṛṣṇādhvane kṛṣṇādhvabhyām kṛṣṇādhvabhyaḥ
Ablativekṛṣṇādhvanaḥ kṛṣṇādhvabhyām kṛṣṇādhvabhyaḥ
Genitivekṛṣṇādhvanaḥ kṛṣṇādhvanoḥ kṛṣṇādhvanām
Locativekṛṣṇādhvani kṛṣṇādhvanoḥ kṛṣṇādhvasu

Compound kṛṣṇādhva -

Adverb -kṛṣṇādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria