Declension table of ?kṛṣṇābhraka

Deva

NeuterSingularDualPlural
Nominativekṛṣṇābhrakam kṛṣṇābhrake kṛṣṇābhrakāṇi
Vocativekṛṣṇābhraka kṛṣṇābhrake kṛṣṇābhrakāṇi
Accusativekṛṣṇābhrakam kṛṣṇābhrake kṛṣṇābhrakāṇi
Instrumentalkṛṣṇābhrakeṇa kṛṣṇābhrakābhyām kṛṣṇābhrakaiḥ
Dativekṛṣṇābhrakāya kṛṣṇābhrakābhyām kṛṣṇābhrakebhyaḥ
Ablativekṛṣṇābhrakāt kṛṣṇābhrakābhyām kṛṣṇābhrakebhyaḥ
Genitivekṛṣṇābhrakasya kṛṣṇābhrakayoḥ kṛṣṇābhrakāṇām
Locativekṛṣṇābhrake kṛṣṇābhrakayoḥ kṛṣṇābhrakeṣu

Compound kṛṣṇābhraka -

Adverb -kṛṣṇābhrakam -kṛṣṇābhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria