Declension table of ?kṛṣṇaṣaṣṭikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaṣaṣṭikā kṛṣṇaṣaṣṭike kṛṣṇaṣaṣṭikāḥ
Vocativekṛṣṇaṣaṣṭike kṛṣṇaṣaṣṭike kṛṣṇaṣaṣṭikāḥ
Accusativekṛṣṇaṣaṣṭikām kṛṣṇaṣaṣṭike kṛṣṇaṣaṣṭikāḥ
Instrumentalkṛṣṇaṣaṣṭikayā kṛṣṇaṣaṣṭikābhyām kṛṣṇaṣaṣṭikābhiḥ
Dativekṛṣṇaṣaṣṭikāyai kṛṣṇaṣaṣṭikābhyām kṛṣṇaṣaṣṭikābhyaḥ
Ablativekṛṣṇaṣaṣṭikāyāḥ kṛṣṇaṣaṣṭikābhyām kṛṣṇaṣaṣṭikābhyaḥ
Genitivekṛṣṇaṣaṣṭikāyāḥ kṛṣṇaṣaṣṭikayoḥ kṛṣṇaṣaṣṭikānām
Locativekṛṣṇaṣaṣṭikāyām kṛṣṇaṣaṣṭikayoḥ kṛṣṇaṣaṣṭikāsu

Adverb -kṛṣṇaṣaṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria