Declension table of kṛṣṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇam kṛṣṇe kṛṣṇāni
Vocativekṛṣṇa kṛṣṇe kṛṣṇāni
Accusativekṛṣṇam kṛṣṇe kṛṣṇāni
Instrumentalkṛṣṇena kṛṣṇābhyām kṛṣṇaiḥ
Dativekṛṣṇāya kṛṣṇābhyām kṛṣṇebhyaḥ
Ablativekṛṣṇāt kṛṣṇābhyām kṛṣṇebhyaḥ
Genitivekṛṣṇasya kṛṣṇayoḥ kṛṣṇānām
Locativekṛṣṇe kṛṣṇayoḥ kṛṣṇeṣu

Compound kṛṣṇa -

Adverb -kṛṣṇam -kṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria