Declension table of ?jñātimukha

Deva

MasculineSingularDualPlural
Nominativejñātimukhaḥ jñātimukhau jñātimukhāḥ
Vocativejñātimukha jñātimukhau jñātimukhāḥ
Accusativejñātimukham jñātimukhau jñātimukhān
Instrumentaljñātimukhena jñātimukhābhyām jñātimukhaiḥ jñātimukhebhiḥ
Dativejñātimukhāya jñātimukhābhyām jñātimukhebhyaḥ
Ablativejñātimukhāt jñātimukhābhyām jñātimukhebhyaḥ
Genitivejñātimukhasya jñātimukhayoḥ jñātimukhānām
Locativejñātimukhe jñātimukhayoḥ jñātimukheṣu

Compound jñātimukha -

Adverb -jñātimukham -jñātimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria