Declension table of ?jñātimat

Deva

MasculineSingularDualPlural
Nominativejñātimān jñātimantau jñātimantaḥ
Vocativejñātiman jñātimantau jñātimantaḥ
Accusativejñātimantam jñātimantau jñātimataḥ
Instrumentaljñātimatā jñātimadbhyām jñātimadbhiḥ
Dativejñātimate jñātimadbhyām jñātimadbhyaḥ
Ablativejñātimataḥ jñātimadbhyām jñātimadbhyaḥ
Genitivejñātimataḥ jñātimatoḥ jñātimatām
Locativejñātimati jñātimatoḥ jñātimatsu

Compound jñātimat -

Adverb -jñātimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria