Declension table of ?jñātikarman

Deva

NeuterSingularDualPlural
Nominativejñātikarma jñātikarmaṇī jñātikarmāṇi
Vocativejñātikarman jñātikarma jñātikarmaṇī jñātikarmāṇi
Accusativejñātikarma jñātikarmaṇī jñātikarmāṇi
Instrumentaljñātikarmaṇā jñātikarmabhyām jñātikarmabhiḥ
Dativejñātikarmaṇe jñātikarmabhyām jñātikarmabhyaḥ
Ablativejñātikarmaṇaḥ jñātikarmabhyām jñātikarmabhyaḥ
Genitivejñātikarmaṇaḥ jñātikarmaṇoḥ jñātikarmaṇām
Locativejñātikarmaṇi jñātikarmaṇoḥ jñātikarmasu

Compound jñātikarma -

Adverb -jñātikarma -jñātikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria