Declension table of jñāti

Deva

MasculineSingularDualPlural
Nominativejñātiḥ jñātī jñātayaḥ
Vocativejñāte jñātī jñātayaḥ
Accusativejñātim jñātī jñātīn
Instrumentaljñātinā jñātibhyām jñātibhiḥ
Dativejñātaye jñātibhyām jñātibhyaḥ
Ablativejñāteḥ jñātibhyām jñātibhyaḥ
Genitivejñāteḥ jñātyoḥ jñātīnām
Locativejñātau jñātyoḥ jñātiṣu

Compound jñāti -

Adverb -jñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria