Declension table of ?jñātṛtva

Deva

NeuterSingularDualPlural
Nominativejñātṛtvam jñātṛtve jñātṛtvāni
Vocativejñātṛtva jñātṛtve jñātṛtvāni
Accusativejñātṛtvam jñātṛtve jñātṛtvāni
Instrumentaljñātṛtvena jñātṛtvābhyām jñātṛtvaiḥ
Dativejñātṛtvāya jñātṛtvābhyām jñātṛtvebhyaḥ
Ablativejñātṛtvāt jñātṛtvābhyām jñātṛtvebhyaḥ
Genitivejñātṛtvasya jñātṛtvayoḥ jñātṛtvānām
Locativejñātṛtve jñātṛtvayoḥ jñātṛtveṣu

Compound jñātṛtva -

Adverb -jñātṛtvam -jñātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria