Declension table of ?jñānotkṛṣṭa

Deva

NeuterSingularDualPlural
Nominativejñānotkṛṣṭam jñānotkṛṣṭe jñānotkṛṣṭāni
Vocativejñānotkṛṣṭa jñānotkṛṣṭe jñānotkṛṣṭāni
Accusativejñānotkṛṣṭam jñānotkṛṣṭe jñānotkṛṣṭāni
Instrumentaljñānotkṛṣṭena jñānotkṛṣṭābhyām jñānotkṛṣṭaiḥ
Dativejñānotkṛṣṭāya jñānotkṛṣṭābhyām jñānotkṛṣṭebhyaḥ
Ablativejñānotkṛṣṭāt jñānotkṛṣṭābhyām jñānotkṛṣṭebhyaḥ
Genitivejñānotkṛṣṭasya jñānotkṛṣṭayoḥ jñānotkṛṣṭānām
Locativejñānotkṛṣṭe jñānotkṛṣṭayoḥ jñānotkṛṣṭeṣu

Compound jñānotkṛṣṭa -

Adverb -jñānotkṛṣṭam -jñānotkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria