Declension table of ?jñānodatīrtha

Deva

NeuterSingularDualPlural
Nominativejñānodatīrtham jñānodatīrthe jñānodatīrthāni
Vocativejñānodatīrtha jñānodatīrthe jñānodatīrthāni
Accusativejñānodatīrtham jñānodatīrthe jñānodatīrthāni
Instrumentaljñānodatīrthena jñānodatīrthābhyām jñānodatīrthaiḥ
Dativejñānodatīrthāya jñānodatīrthābhyām jñānodatīrthebhyaḥ
Ablativejñānodatīrthāt jñānodatīrthābhyām jñānodatīrthebhyaḥ
Genitivejñānodatīrthasya jñānodatīrthayoḥ jñānodatīrthānām
Locativejñānodatīrthe jñānodatīrthayoḥ jñānodatīrtheṣu

Compound jñānodatīrtha -

Adverb -jñānodatīrtham -jñānodatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria