Declension table of ?jñānitva

Deva

NeuterSingularDualPlural
Nominativejñānitvam jñānitve jñānitvāni
Vocativejñānitva jñānitve jñānitvāni
Accusativejñānitvam jñānitve jñānitvāni
Instrumentaljñānitvena jñānitvābhyām jñānitvaiḥ
Dativejñānitvāya jñānitvābhyām jñānitvebhyaḥ
Ablativejñānitvāt jñānitvābhyām jñānitvebhyaḥ
Genitivejñānitvasya jñānitvayoḥ jñānitvānām
Locativejñānitve jñānitvayoḥ jñānitveṣu

Compound jñānitva -

Adverb -jñānitvam -jñānitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria