Declension table of ?jñānaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativejñānaśreṣṭham jñānaśreṣṭhe jñānaśreṣṭhāni
Vocativejñānaśreṣṭha jñānaśreṣṭhe jñānaśreṣṭhāni
Accusativejñānaśreṣṭham jñānaśreṣṭhe jñānaśreṣṭhāni
Instrumentaljñānaśreṣṭhena jñānaśreṣṭhābhyām jñānaśreṣṭhaiḥ
Dativejñānaśreṣṭhāya jñānaśreṣṭhābhyām jñānaśreṣṭhebhyaḥ
Ablativejñānaśreṣṭhāt jñānaśreṣṭhābhyām jñānaśreṣṭhebhyaḥ
Genitivejñānaśreṣṭhasya jñānaśreṣṭhayoḥ jñānaśreṣṭhānām
Locativejñānaśreṣṭhe jñānaśreṣṭhayoḥ jñānaśreṣṭheṣu

Compound jñānaśreṣṭha -

Adverb -jñānaśreṣṭham -jñānaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria