Declension table of ?jñānaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativejñānaśreṣṭhaḥ jñānaśreṣṭhau jñānaśreṣṭhāḥ
Vocativejñānaśreṣṭha jñānaśreṣṭhau jñānaśreṣṭhāḥ
Accusativejñānaśreṣṭham jñānaśreṣṭhau jñānaśreṣṭhān
Instrumentaljñānaśreṣṭhena jñānaśreṣṭhābhyām jñānaśreṣṭhaiḥ jñānaśreṣṭhebhiḥ
Dativejñānaśreṣṭhāya jñānaśreṣṭhābhyām jñānaśreṣṭhebhyaḥ
Ablativejñānaśreṣṭhāt jñānaśreṣṭhābhyām jñānaśreṣṭhebhyaḥ
Genitivejñānaśreṣṭhasya jñānaśreṣṭhayoḥ jñānaśreṣṭhānām
Locativejñānaśreṣṭhe jñānaśreṣṭhayoḥ jñānaśreṣṭheṣu

Compound jñānaśreṣṭha -

Adverb -jñānaśreṣṭham -jñānaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria