Declension table of ?jñānaśaktimat

Deva

MasculineSingularDualPlural
Nominativejñānaśaktimān jñānaśaktimantau jñānaśaktimantaḥ
Vocativejñānaśaktiman jñānaśaktimantau jñānaśaktimantaḥ
Accusativejñānaśaktimantam jñānaśaktimantau jñānaśaktimataḥ
Instrumentaljñānaśaktimatā jñānaśaktimadbhyām jñānaśaktimadbhiḥ
Dativejñānaśaktimate jñānaśaktimadbhyām jñānaśaktimadbhyaḥ
Ablativejñānaśaktimataḥ jñānaśaktimadbhyām jñānaśaktimadbhyaḥ
Genitivejñānaśaktimataḥ jñānaśaktimatoḥ jñānaśaktimatām
Locativejñānaśaktimati jñānaśaktimatoḥ jñānaśaktimatsu

Compound jñānaśaktimat -

Adverb -jñānaśaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria