Declension table of ?jñānavarman

Deva

MasculineSingularDualPlural
Nominativejñānavarmā jñānavarmāṇau jñānavarmāṇaḥ
Vocativejñānavarman jñānavarmāṇau jñānavarmāṇaḥ
Accusativejñānavarmāṇam jñānavarmāṇau jñānavarmaṇaḥ
Instrumentaljñānavarmaṇā jñānavarmabhyām jñānavarmabhiḥ
Dativejñānavarmaṇe jñānavarmabhyām jñānavarmabhyaḥ
Ablativejñānavarmaṇaḥ jñānavarmabhyām jñānavarmabhyaḥ
Genitivejñānavarmaṇaḥ jñānavarmaṇoḥ jñānavarmaṇām
Locativejñānavarmaṇi jñānavarmaṇoḥ jñānavarmasu

Compound jñānavarma -

Adverb -jñānavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria