Declension table of jñānasiddhi

Deva

MasculineSingularDualPlural
Nominativejñānasiddhiḥ jñānasiddhī jñānasiddhayaḥ
Vocativejñānasiddhe jñānasiddhī jñānasiddhayaḥ
Accusativejñānasiddhim jñānasiddhī jñānasiddhīn
Instrumentaljñānasiddhinā jñānasiddhibhyām jñānasiddhibhiḥ
Dativejñānasiddhaye jñānasiddhibhyām jñānasiddhibhyaḥ
Ablativejñānasiddheḥ jñānasiddhibhyām jñānasiddhibhyaḥ
Genitivejñānasiddheḥ jñānasiddhyoḥ jñānasiddhīnām
Locativejñānasiddhau jñānasiddhyoḥ jñānasiddhiṣu

Compound jñānasiddhi -

Adverb -jñānasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria