Declension table of ?jñānasāgara

Deva

MasculineSingularDualPlural
Nominativejñānasāgaraḥ jñānasāgarau jñānasāgarāḥ
Vocativejñānasāgara jñānasāgarau jñānasāgarāḥ
Accusativejñānasāgaram jñānasāgarau jñānasāgarān
Instrumentaljñānasāgareṇa jñānasāgarābhyām jñānasāgaraiḥ jñānasāgarebhiḥ
Dativejñānasāgarāya jñānasāgarābhyām jñānasāgarebhyaḥ
Ablativejñānasāgarāt jñānasāgarābhyām jñānasāgarebhyaḥ
Genitivejñānasāgarasya jñānasāgarayoḥ jñānasāgarāṇām
Locativejñānasāgare jñānasāgarayoḥ jñānasāgareṣu

Compound jñānasāgara -

Adverb -jñānasāgaram -jñānasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria