Declension table of ?jñānapūrva

Deva

NeuterSingularDualPlural
Nominativejñānapūrvam jñānapūrve jñānapūrvāṇi
Vocativejñānapūrva jñānapūrve jñānapūrvāṇi
Accusativejñānapūrvam jñānapūrve jñānapūrvāṇi
Instrumentaljñānapūrveṇa jñānapūrvābhyām jñānapūrvaiḥ
Dativejñānapūrvāya jñānapūrvābhyām jñānapūrvebhyaḥ
Ablativejñānapūrvāt jñānapūrvābhyām jñānapūrvebhyaḥ
Genitivejñānapūrvasya jñānapūrvayoḥ jñānapūrvāṇām
Locativejñānapūrve jñānapūrvayoḥ jñānapūrveṣu

Compound jñānapūrva -

Adverb -jñānapūrvam -jñānapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria