Declension table of ?jñānaprasthāna

Deva

NeuterSingularDualPlural
Nominativejñānaprasthānam jñānaprasthāne jñānaprasthānāni
Vocativejñānaprasthāna jñānaprasthāne jñānaprasthānāni
Accusativejñānaprasthānam jñānaprasthāne jñānaprasthānāni
Instrumentaljñānaprasthānena jñānaprasthānābhyām jñānaprasthānaiḥ
Dativejñānaprasthānāya jñānaprasthānābhyām jñānaprasthānebhyaḥ
Ablativejñānaprasthānāt jñānaprasthānābhyām jñānaprasthānebhyaḥ
Genitivejñānaprasthānasya jñānaprasthānayoḥ jñānaprasthānānām
Locativejñānaprasthāne jñānaprasthānayoḥ jñānaprasthāneṣu

Compound jñānaprasthāna -

Adverb -jñānaprasthānam -jñānaprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria