Declension table of ?jñānapatī

Deva

FeminineSingularDualPlural
Nominativejñānapatī jñānapatyau jñānapatyaḥ
Vocativejñānapati jñānapatyau jñānapatyaḥ
Accusativejñānapatīm jñānapatyau jñānapatīḥ
Instrumentaljñānapatyā jñānapatībhyām jñānapatībhiḥ
Dativejñānapatyai jñānapatībhyām jñānapatībhyaḥ
Ablativejñānapatyāḥ jñānapatībhyām jñānapatībhyaḥ
Genitivejñānapatyāḥ jñānapatyoḥ jñānapatīnām
Locativejñānapatyām jñānapatyoḥ jñānapatīṣu

Compound jñānapati - jñānapatī -

Adverb -jñānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria