Declension table of ?jñānapati

Deva

MasculineSingularDualPlural
Nominativejñānapatiḥ jñānapatī jñānapatayaḥ
Vocativejñānapate jñānapatī jñānapatayaḥ
Accusativejñānapatim jñānapatī jñānapatīn
Instrumentaljñānapatinā jñānapatibhyām jñānapatibhiḥ
Dativejñānapataye jñānapatibhyām jñānapatibhyaḥ
Ablativejñānapateḥ jñānapatibhyām jñānapatibhyaḥ
Genitivejñānapateḥ jñānapatyoḥ jñānapatīnām
Locativejñānapatau jñānapatyoḥ jñānapatiṣu

Compound jñānapati -

Adverb -jñānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria