Declension table of ?jñānaniṣṭha

Deva

NeuterSingularDualPlural
Nominativejñānaniṣṭham jñānaniṣṭhe jñānaniṣṭhāni
Vocativejñānaniṣṭha jñānaniṣṭhe jñānaniṣṭhāni
Accusativejñānaniṣṭham jñānaniṣṭhe jñānaniṣṭhāni
Instrumentaljñānaniṣṭhena jñānaniṣṭhābhyām jñānaniṣṭhaiḥ
Dativejñānaniṣṭhāya jñānaniṣṭhābhyām jñānaniṣṭhebhyaḥ
Ablativejñānaniṣṭhāt jñānaniṣṭhābhyām jñānaniṣṭhebhyaḥ
Genitivejñānaniṣṭhasya jñānaniṣṭhayoḥ jñānaniṣṭhānām
Locativejñānaniṣṭhe jñānaniṣṭhayoḥ jñānaniṣṭheṣu

Compound jñānaniṣṭha -

Adverb -jñānaniṣṭham -jñānaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria