Declension table of ?jñānaniṣṭha

Deva

MasculineSingularDualPlural
Nominativejñānaniṣṭhaḥ jñānaniṣṭhau jñānaniṣṭhāḥ
Vocativejñānaniṣṭha jñānaniṣṭhau jñānaniṣṭhāḥ
Accusativejñānaniṣṭham jñānaniṣṭhau jñānaniṣṭhān
Instrumentaljñānaniṣṭhena jñānaniṣṭhābhyām jñānaniṣṭhaiḥ jñānaniṣṭhebhiḥ
Dativejñānaniṣṭhāya jñānaniṣṭhābhyām jñānaniṣṭhebhyaḥ
Ablativejñānaniṣṭhāt jñānaniṣṭhābhyām jñānaniṣṭhebhyaḥ
Genitivejñānaniṣṭhasya jñānaniṣṭhayoḥ jñānaniṣṭhānām
Locativejñānaniṣṭhe jñānaniṣṭhayoḥ jñānaniṣṭheṣu

Compound jñānaniṣṭha -

Adverb -jñānaniṣṭham -jñānaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria