Declension table of ?jñānalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativejñānalakṣaṇā jñānalakṣaṇe jñānalakṣaṇāḥ
Vocativejñānalakṣaṇe jñānalakṣaṇe jñānalakṣaṇāḥ
Accusativejñānalakṣaṇām jñānalakṣaṇe jñānalakṣaṇāḥ
Instrumentaljñānalakṣaṇayā jñānalakṣaṇābhyām jñānalakṣaṇābhiḥ
Dativejñānalakṣaṇāyai jñānalakṣaṇābhyām jñānalakṣaṇābhyaḥ
Ablativejñānalakṣaṇāyāḥ jñānalakṣaṇābhyām jñānalakṣaṇābhyaḥ
Genitivejñānalakṣaṇāyāḥ jñānalakṣaṇayoḥ jñānalakṣaṇānām
Locativejñānalakṣaṇāyām jñānalakṣaṇayoḥ jñānalakṣaṇāsu

Adverb -jñānalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria