Declension table of ?jñānaketu

Deva

MasculineSingularDualPlural
Nominativejñānaketuḥ jñānaketū jñānaketavaḥ
Vocativejñānaketo jñānaketū jñānaketavaḥ
Accusativejñānaketum jñānaketū jñānaketūn
Instrumentaljñānaketunā jñānaketubhyām jñānaketubhiḥ
Dativejñānaketave jñānaketubhyām jñānaketubhyaḥ
Ablativejñānaketoḥ jñānaketubhyām jñānaketubhyaḥ
Genitivejñānaketoḥ jñānaketvoḥ jñānaketūnām
Locativejñānaketau jñānaketvoḥ jñānaketuṣu

Compound jñānaketu -

Adverb -jñānaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria