Declension table of ?jñānagūha

Deva

NeuterSingularDualPlural
Nominativejñānagūham jñānagūhe jñānagūhāni
Vocativejñānagūha jñānagūhe jñānagūhāni
Accusativejñānagūham jñānagūhe jñānagūhāni
Instrumentaljñānagūhena jñānagūhābhyām jñānagūhaiḥ
Dativejñānagūhāya jñānagūhābhyām jñānagūhebhyaḥ
Ablativejñānagūhāt jñānagūhābhyām jñānagūhebhyaḥ
Genitivejñānagūhasya jñānagūhayoḥ jñānagūhānām
Locativejñānagūhe jñānagūhayoḥ jñānagūheṣu

Compound jñānagūha -

Adverb -jñānagūham -jñānagūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria