Declension table of ?jñānaghana

Deva

MasculineSingularDualPlural
Nominativejñānaghanaḥ jñānaghanau jñānaghanāḥ
Vocativejñānaghana jñānaghanau jñānaghanāḥ
Accusativejñānaghanam jñānaghanau jñānaghanān
Instrumentaljñānaghanena jñānaghanābhyām jñānaghanaiḥ jñānaghanebhiḥ
Dativejñānaghanāya jñānaghanābhyām jñānaghanebhyaḥ
Ablativejñānaghanāt jñānaghanābhyām jñānaghanebhyaḥ
Genitivejñānaghanasya jñānaghanayoḥ jñānaghanānām
Locativejñānaghane jñānaghanayoḥ jñānaghaneṣu

Compound jñānaghana -

Adverb -jñānaghanam -jñānaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria