Declension table of ?jñānadarpaṇa

Deva

MasculineSingularDualPlural
Nominativejñānadarpaṇaḥ jñānadarpaṇau jñānadarpaṇāḥ
Vocativejñānadarpaṇa jñānadarpaṇau jñānadarpaṇāḥ
Accusativejñānadarpaṇam jñānadarpaṇau jñānadarpaṇān
Instrumentaljñānadarpaṇena jñānadarpaṇābhyām jñānadarpaṇaiḥ jñānadarpaṇebhiḥ
Dativejñānadarpaṇāya jñānadarpaṇābhyām jñānadarpaṇebhyaḥ
Ablativejñānadarpaṇāt jñānadarpaṇābhyām jñānadarpaṇebhyaḥ
Genitivejñānadarpaṇasya jñānadarpaṇayoḥ jñānadarpaṇānām
Locativejñānadarpaṇe jñānadarpaṇayoḥ jñānadarpaṇeṣu

Compound jñānadarpaṇa -

Adverb -jñānadarpaṇam -jñānadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria