Declension table of ?jñānabodhinī

Deva

FeminineSingularDualPlural
Nominativejñānabodhinī jñānabodhinyau jñānabodhinyaḥ
Vocativejñānabodhini jñānabodhinyau jñānabodhinyaḥ
Accusativejñānabodhinīm jñānabodhinyau jñānabodhinīḥ
Instrumentaljñānabodhinyā jñānabodhinībhyām jñānabodhinībhiḥ
Dativejñānabodhinyai jñānabodhinībhyām jñānabodhinībhyaḥ
Ablativejñānabodhinyāḥ jñānabodhinībhyām jñānabodhinībhyaḥ
Genitivejñānabodhinyāḥ jñānabodhinyoḥ jñānabodhinīnām
Locativejñānabodhinyām jñānabodhinyoḥ jñānabodhinīṣu

Compound jñānabodhini - jñānabodhinī -

Adverb -jñānabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria