Declension table of ?jñānānanda

Deva

MasculineSingularDualPlural
Nominativejñānānandaḥ jñānānandau jñānānandāḥ
Vocativejñānānanda jñānānandau jñānānandāḥ
Accusativejñānānandam jñānānandau jñānānandān
Instrumentaljñānānandena jñānānandābhyām jñānānandaiḥ jñānānandebhiḥ
Dativejñānānandāya jñānānandābhyām jñānānandebhyaḥ
Ablativejñānānandāt jñānānandābhyām jñānānandebhyaḥ
Genitivejñānānandasya jñānānandayoḥ jñānānandānām
Locativejñānānande jñānānandayoḥ jñānānandeṣu

Compound jñānānanda -

Adverb -jñānānandam -jñānānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria