Declension table of ?jñānāmṛta

Deva

NeuterSingularDualPlural
Nominativejñānāmṛtam jñānāmṛte jñānāmṛtāni
Vocativejñānāmṛta jñānāmṛte jñānāmṛtāni
Accusativejñānāmṛtam jñānāmṛte jñānāmṛtāni
Instrumentaljñānāmṛtena jñānāmṛtābhyām jñānāmṛtaiḥ
Dativejñānāmṛtāya jñānāmṛtābhyām jñānāmṛtebhyaḥ
Ablativejñānāmṛtāt jñānāmṛtābhyām jñānāmṛtebhyaḥ
Genitivejñānāmṛtasya jñānāmṛtayoḥ jñānāmṛtānām
Locativejñānāmṛte jñānāmṛtayoḥ jñānāmṛteṣu

Compound jñānāmṛta -

Adverb -jñānāmṛtam -jñānāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria