Declension table of ?jñānākara

Deva

MasculineSingularDualPlural
Nominativejñānākaraḥ jñānākarau jñānākarāḥ
Vocativejñānākara jñānākarau jñānākarāḥ
Accusativejñānākaram jñānākarau jñānākarān
Instrumentaljñānākareṇa jñānākarābhyām jñānākaraiḥ jñānākarebhiḥ
Dativejñānākarāya jñānākarābhyām jñānākarebhyaḥ
Ablativejñānākarāt jñānākarābhyām jñānākarebhyaḥ
Genitivejñānākarasya jñānākarayoḥ jñānākarāṇām
Locativejñānākare jñānākarayoḥ jñānākareṣu

Compound jñānākara -

Adverb -jñānākaram -jñānākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria