Declension table of ?jyotirvivaraṇa

Deva

NeuterSingularDualPlural
Nominativejyotirvivaraṇam jyotirvivaraṇe jyotirvivaraṇāni
Vocativejyotirvivaraṇa jyotirvivaraṇe jyotirvivaraṇāni
Accusativejyotirvivaraṇam jyotirvivaraṇe jyotirvivaraṇāni
Instrumentaljyotirvivaraṇena jyotirvivaraṇābhyām jyotirvivaraṇaiḥ
Dativejyotirvivaraṇāya jyotirvivaraṇābhyām jyotirvivaraṇebhyaḥ
Ablativejyotirvivaraṇāt jyotirvivaraṇābhyām jyotirvivaraṇebhyaḥ
Genitivejyotirvivaraṇasya jyotirvivaraṇayoḥ jyotirvivaraṇānām
Locativejyotirvivaraṇe jyotirvivaraṇayoḥ jyotirvivaraṇeṣu

Compound jyotirvivaraṇa -

Adverb -jyotirvivaraṇam -jyotirvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria