Declension table of ?jyotirudgamana

Deva

NeuterSingularDualPlural
Nominativejyotirudgamanam jyotirudgamane jyotirudgamanāni
Vocativejyotirudgamana jyotirudgamane jyotirudgamanāni
Accusativejyotirudgamanam jyotirudgamane jyotirudgamanāni
Instrumentaljyotirudgamanena jyotirudgamanābhyām jyotirudgamanaiḥ
Dativejyotirudgamanāya jyotirudgamanābhyām jyotirudgamanebhyaḥ
Ablativejyotirudgamanāt jyotirudgamanābhyām jyotirudgamanebhyaḥ
Genitivejyotirudgamanasya jyotirudgamanayoḥ jyotirudgamanānām
Locativejyotirudgamane jyotirudgamanayoḥ jyotirudgamaneṣu

Compound jyotirudgamana -

Adverb -jyotirudgamanam -jyotirudgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria