Declension table of ?jyotirmaṇḍala

Deva

NeuterSingularDualPlural
Nominativejyotirmaṇḍalam jyotirmaṇḍale jyotirmaṇḍalāni
Vocativejyotirmaṇḍala jyotirmaṇḍale jyotirmaṇḍalāni
Accusativejyotirmaṇḍalam jyotirmaṇḍale jyotirmaṇḍalāni
Instrumentaljyotirmaṇḍalena jyotirmaṇḍalābhyām jyotirmaṇḍalaiḥ
Dativejyotirmaṇḍalāya jyotirmaṇḍalābhyām jyotirmaṇḍalebhyaḥ
Ablativejyotirmaṇḍalāt jyotirmaṇḍalābhyām jyotirmaṇḍalebhyaḥ
Genitivejyotirmaṇḍalasya jyotirmaṇḍalayoḥ jyotirmaṇḍalānām
Locativejyotirmaṇḍale jyotirmaṇḍalayoḥ jyotirmaṇḍaleṣu

Compound jyotirmaṇḍala -

Adverb -jyotirmaṇḍalam -jyotirmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria