Declension table of ?jyotirgaṇa

Deva

MasculineSingularDualPlural
Nominativejyotirgaṇaḥ jyotirgaṇau jyotirgaṇāḥ
Vocativejyotirgaṇa jyotirgaṇau jyotirgaṇāḥ
Accusativejyotirgaṇam jyotirgaṇau jyotirgaṇān
Instrumentaljyotirgaṇena jyotirgaṇābhyām jyotirgaṇaiḥ jyotirgaṇebhiḥ
Dativejyotirgaṇāya jyotirgaṇābhyām jyotirgaṇebhyaḥ
Ablativejyotirgaṇāt jyotirgaṇābhyām jyotirgaṇebhyaḥ
Genitivejyotirgaṇasya jyotirgaṇayoḥ jyotirgaṇānām
Locativejyotirgaṇe jyotirgaṇayoḥ jyotirgaṇeṣu

Compound jyotirgaṇa -

Adverb -jyotirgaṇam -jyotirgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria