Declension table of ?jyotirdhāman

Deva

MasculineSingularDualPlural
Nominativejyotirdhāmā jyotirdhāmānau jyotirdhāmānaḥ
Vocativejyotirdhāman jyotirdhāmānau jyotirdhāmānaḥ
Accusativejyotirdhāmānam jyotirdhāmānau jyotirdhāmnaḥ
Instrumentaljyotirdhāmnā jyotirdhāmabhyām jyotirdhāmabhiḥ
Dativejyotirdhāmne jyotirdhāmabhyām jyotirdhāmabhyaḥ
Ablativejyotirdhāmnaḥ jyotirdhāmabhyām jyotirdhāmabhyaḥ
Genitivejyotirdhāmnaḥ jyotirdhāmnoḥ jyotirdhāmnām
Locativejyotirdhāmni jyotirdhāmani jyotirdhāmnoḥ jyotirdhāmasu

Compound jyotirdhāma -

Adverb -jyotirdhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria