Declension table of ?jyotirbhāsin

Deva

MasculineSingularDualPlural
Nominativejyotirbhāsī jyotirbhāsinau jyotirbhāsinaḥ
Vocativejyotirbhāsin jyotirbhāsinau jyotirbhāsinaḥ
Accusativejyotirbhāsinam jyotirbhāsinau jyotirbhāsinaḥ
Instrumentaljyotirbhāsinā jyotirbhāsibhyām jyotirbhāsibhiḥ
Dativejyotirbhāsine jyotirbhāsibhyām jyotirbhāsibhyaḥ
Ablativejyotirbhāsinaḥ jyotirbhāsibhyām jyotirbhāsibhyaḥ
Genitivejyotirbhāsinaḥ jyotirbhāsinoḥ jyotirbhāsinām
Locativejyotirbhāsini jyotirbhāsinoḥ jyotirbhāsiṣu

Compound jyotirbhāsi -

Adverb -jyotirbhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria