Declension table of ?jyotīrūpeśvara

Deva

NeuterSingularDualPlural
Nominativejyotīrūpeśvaram jyotīrūpeśvare jyotīrūpeśvarāṇi
Vocativejyotīrūpeśvara jyotīrūpeśvare jyotīrūpeśvarāṇi
Accusativejyotīrūpeśvaram jyotīrūpeśvare jyotīrūpeśvarāṇi
Instrumentaljyotīrūpeśvareṇa jyotīrūpeśvarābhyām jyotīrūpeśvaraiḥ
Dativejyotīrūpeśvarāya jyotīrūpeśvarābhyām jyotīrūpeśvarebhyaḥ
Ablativejyotīrūpeśvarāt jyotīrūpeśvarābhyām jyotīrūpeśvarebhyaḥ
Genitivejyotīrūpeśvarasya jyotīrūpeśvarayoḥ jyotīrūpeśvarāṇām
Locativejyotīrūpeśvare jyotīrūpeśvarayoḥ jyotīrūpeśvareṣu

Compound jyotīrūpeśvara -

Adverb -jyotīrūpeśvaram -jyotīrūpeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria