Declension table of ?jyotīrasa

Deva

MasculineSingularDualPlural
Nominativejyotīrasaḥ jyotīrasau jyotīrasāḥ
Vocativejyotīrasa jyotīrasau jyotīrasāḥ
Accusativejyotīrasam jyotīrasau jyotīrasān
Instrumentaljyotīrasena jyotīrasābhyām jyotīrasaiḥ jyotīrasebhiḥ
Dativejyotīrasāya jyotīrasābhyām jyotīrasebhyaḥ
Ablativejyotīrasāt jyotīrasābhyām jyotīrasebhyaḥ
Genitivejyotīrasasya jyotīrasayoḥ jyotīrasānām
Locativejyotīrase jyotīrasayoḥ jyotīraseṣu

Compound jyotīrasa -

Adverb -jyotīrasam -jyotīrasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria