Declension table of ?jyotiṣkaraṇḍaka

Deva

NeuterSingularDualPlural
Nominativejyotiṣkaraṇḍakam jyotiṣkaraṇḍake jyotiṣkaraṇḍakāni
Vocativejyotiṣkaraṇḍaka jyotiṣkaraṇḍake jyotiṣkaraṇḍakāni
Accusativejyotiṣkaraṇḍakam jyotiṣkaraṇḍake jyotiṣkaraṇḍakāni
Instrumentaljyotiṣkaraṇḍakena jyotiṣkaraṇḍakābhyām jyotiṣkaraṇḍakaiḥ
Dativejyotiṣkaraṇḍakāya jyotiṣkaraṇḍakābhyām jyotiṣkaraṇḍakebhyaḥ
Ablativejyotiṣkaraṇḍakāt jyotiṣkaraṇḍakābhyām jyotiṣkaraṇḍakebhyaḥ
Genitivejyotiṣkaraṇḍakasya jyotiṣkaraṇḍakayoḥ jyotiṣkaraṇḍakānām
Locativejyotiṣkaraṇḍake jyotiṣkaraṇḍakayoḥ jyotiṣkaraṇḍakeṣu

Compound jyotiṣkaraṇḍaka -

Adverb -jyotiṣkaraṇḍakam -jyotiṣkaraṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria