Declension table of ?jyotiṣka

Deva

NeuterSingularDualPlural
Nominativejyotiṣkam jyotiṣke jyotiṣkāṇi
Vocativejyotiṣka jyotiṣke jyotiṣkāṇi
Accusativejyotiṣkam jyotiṣke jyotiṣkāṇi
Instrumentaljyotiṣkeṇa jyotiṣkābhyām jyotiṣkaiḥ
Dativejyotiṣkāya jyotiṣkābhyām jyotiṣkebhyaḥ
Ablativejyotiṣkāt jyotiṣkābhyām jyotiṣkebhyaḥ
Genitivejyotiṣkasya jyotiṣkayoḥ jyotiṣkāṇām
Locativejyotiṣke jyotiṣkayoḥ jyotiṣkeṣu

Compound jyotiṣka -

Adverb -jyotiṣkam -jyotiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria