Declension table of ?jyotiṣka

Deva

MasculineSingularDualPlural
Nominativejyotiṣkaḥ jyotiṣkau jyotiṣkāḥ
Vocativejyotiṣka jyotiṣkau jyotiṣkāḥ
Accusativejyotiṣkam jyotiṣkau jyotiṣkān
Instrumentaljyotiṣkeṇa jyotiṣkābhyām jyotiṣkaiḥ jyotiṣkebhiḥ
Dativejyotiṣkāya jyotiṣkābhyām jyotiṣkebhyaḥ
Ablativejyotiṣkāt jyotiṣkābhyām jyotiṣkebhyaḥ
Genitivejyotiṣkasya jyotiṣkayoḥ jyotiṣkāṇām
Locativejyotiṣke jyotiṣkayoḥ jyotiṣkeṣu

Compound jyotiṣka -

Adverb -jyotiṣkam -jyotiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria